कृदन्तरूपाणि - उत् + भिन्द् + सन् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बिभिन्दिषणम्
अनीयर्
उद्बिभिन्दिषणीयः - उद्बिभिन्दिषणीया
ण्वुल्
उद्बिभिन्दिषकः - उद्बिभिन्दिषिका
तुमुँन्
उद्बिभिन्दिषितुम्
तव्य
उद्बिभिन्दिषितव्यः - उद्बिभिन्दिषितव्या
तृच्
उद्बिभिन्दिषिता - उद्बिभिन्दिषित्री
ल्यप्
उद्बिभिन्दिष्य
क्तवतुँ
उद्बिभिन्दिषितवान् - उद्बिभिन्दिषितवती
क्त
उद्बिभिन्दिषितः - उद्बिभिन्दिषिता
शतृँ
उद्बिभिन्दिषन् - उद्बिभिन्दिषन्ती
यत्
उद्बिभिन्दिष्यः - उद्बिभिन्दिष्या
अच्
उद्बिभिन्दिषः - उद्बिभिन्दिषा
घञ्
उद्बिभिन्दिषः
उद्बिभिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः