कृदन्तरूपाणि - निर् + शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिशक्षणम् / निश्शिशक्षणम्
अनीयर्
निःशिशक्षणीयः / निश्शिशक्षणीयः - निःशिशक्षणीया / निश्शिशक्षणीया
ण्वुल्
निःशिशक्षकः / निश्शिशक्षकः - निःशिशक्षिका / निश्शिशक्षिका
तुमुँन्
निःशिशक्षितुम् / निश्शिशक्षितुम्
तव्य
निःशिशक्षितव्यः / निश्शिशक्षितव्यः - निःशिशक्षितव्या / निश्शिशक्षितव्या
तृच्
निःशिशक्षिता / निश्शिशक्षिता - निःशिशक्षित्री / निश्शिशक्षित्री
ल्यप्
निःशिशक्ष्य / निश्शिशक्ष्य
क्तवतुँ
निःशिशक्षितवान् / निश्शिशक्षितवान् - निःशिशक्षितवती / निश्शिशक्षितवती
क्त
निःशिशक्षितः / निश्शिशक्षितः - निःशिशक्षिता / निश्शिशक्षिता
शतृँ
निःशिशक्षन् / निश्शिशक्षन् - निःशिशक्षन्ती / निश्शिशक्षन्ती
शानच्
निःशिशक्षमाणः / निश्शिशक्षमाणः - निःशिशक्षमाणा / निश्शिशक्षमाणा
यत्
निःशिशक्ष्यः / निश्शिशक्ष्यः - निःशिशक्ष्या / निश्शिशक्ष्या
अच्
निःशिशक्षः / निश्शिशक्षः - निःशिशक्षा - निश्शिशक्षा
घञ्
निःशिशक्षः / निश्शिशक्षः
निःशिशक्षा / निश्शिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः