कृदन्तरूपाणि - निर् + शक् + णिच्+सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिशाकयिषणम् / निश्शिशाकयिषणम्
अनीयर्
निःशिशाकयिषणीयः / निश्शिशाकयिषणीयः - निःशिशाकयिषणीया / निश्शिशाकयिषणीया
ण्वुल्
निःशिशाकयिषकः / निश्शिशाकयिषकः - निःशिशाकयिषिका / निश्शिशाकयिषिका
तुमुँन्
निःशिशाकयिषितुम् / निश्शिशाकयिषितुम्
तव्य
निःशिशाकयिषितव्यः / निश्शिशाकयिषितव्यः - निःशिशाकयिषितव्या / निश्शिशाकयिषितव्या
तृच्
निःशिशाकयिषिता / निश्शिशाकयिषिता - निःशिशाकयिषित्री / निश्शिशाकयिषित्री
ल्यप्
निःशिशाकयिष्य / निश्शिशाकयिष्य
क्तवतुँ
निःशिशाकयिषितवान् / निश्शिशाकयिषितवान् - निःशिशाकयिषितवती / निश्शिशाकयिषितवती
क्त
निःशिशाकयिषितः / निश्शिशाकयिषितः - निःशिशाकयिषिता / निश्शिशाकयिषिता
शतृँ
निःशिशाकयिषन् / निश्शिशाकयिषन् - निःशिशाकयिषन्ती / निश्शिशाकयिषन्ती
शानच्
निःशिशाकयिषमाणः / निश्शिशाकयिषमाणः - निःशिशाकयिषमाणा / निश्शिशाकयिषमाणा
यत्
निःशिशाकयिष्यः / निश्शिशाकयिष्यः - निःशिशाकयिष्या / निश्शिशाकयिष्या
अच्
निःशिशाकयिषः / निश्शिशाकयिषः - निःशिशाकयिषा - निश्शिशाकयिषा
घञ्
निःशिशाकयिषः / निश्शिशाकयिषः
निःशिशाकयिषा / निश्शिशाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः