कृदन्तरूपाणि - अपि + शक् + णिच्+सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिशाकयिषणम्
अनीयर्
अपिशिशाकयिषणीयः - अपिशिशाकयिषणीया
ण्वुल्
अपिशिशाकयिषकः - अपिशिशाकयिषिका
तुमुँन्
अपिशिशाकयिषितुम्
तव्य
अपिशिशाकयिषितव्यः - अपिशिशाकयिषितव्या
तृच्
अपिशिशाकयिषिता - अपिशिशाकयिषित्री
ल्यप्
अपिशिशाकयिष्य
क्तवतुँ
अपिशिशाकयिषितवान् - अपिशिशाकयिषितवती
क्त
अपिशिशाकयिषितः - अपिशिशाकयिषिता
शतृँ
अपिशिशाकयिषन् - अपिशिशाकयिषन्ती
शानच्
अपिशिशाकयिषमाणः - अपिशिशाकयिषमाणा
यत्
अपिशिशाकयिष्यः - अपिशिशाकयिष्या
अच्
अपिशिशाकयिषः - अपिशिशाकयिषा
घञ्
अपिशिशाकयिषः
अपिशिशाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः