कृदन्तरूपाणि - सम् + शक् + णिच्+सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिशाकयिषणम्
अनीयर्
संशिशाकयिषणीयः - संशिशाकयिषणीया
ण्वुल्
संशिशाकयिषकः - संशिशाकयिषिका
तुमुँन्
संशिशाकयिषितुम्
तव्य
संशिशाकयिषितव्यः - संशिशाकयिषितव्या
तृच्
संशिशाकयिषिता - संशिशाकयिषित्री
ल्यप्
संशिशाकयिष्य
क्तवतुँ
संशिशाकयिषितवान् - संशिशाकयिषितवती
क्त
संशिशाकयिषितः - संशिशाकयिषिता
शतृँ
संशिशाकयिषन् - संशिशाकयिषन्ती
शानच्
संशिशाकयिषमाणः - संशिशाकयिषमाणा
यत्
संशिशाकयिष्यः - संशिशाकयिष्या
अच्
संशिशाकयिषः - संशिशाकयिषा
घञ्
संशिशाकयिषः
संशिशाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः