कृदन्तरूपाणि - सम् + शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिशक्षणम्
अनीयर्
संशिशक्षणीयः - संशिशक्षणीया
ण्वुल्
संशिशक्षकः - संशिशक्षिका
तुमुँन्
संशिशक्षितुम्
तव्य
संशिशक्षितव्यः - संशिशक्षितव्या
तृच्
संशिशक्षिता - संशिशक्षित्री
ल्यप्
संशिशक्ष्य
क्तवतुँ
संशिशक्षितवान् - संशिशक्षितवती
क्त
संशिशक्षितः - संशिशक्षिता
शतृँ
संशिशक्षन् - संशिशक्षन्ती
शानच्
संशिशक्षमाणः - संशिशक्षमाणा
यत्
संशिशक्ष्यः - संशिशक्ष्या
अच्
संशिशक्षः - संशिशक्षा
घञ्
संशिशक्षः
संशिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः