कृदन्तरूपाणि - दुर् + शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशिशक्षणम् / दुश्शिशक्षणम्
अनीयर्
दुःशिशक्षणीयः / दुश्शिशक्षणीयः - दुःशिशक्षणीया / दुश्शिशक्षणीया
ण्वुल्
दुःशिशक्षकः / दुश्शिशक्षकः - दुःशिशक्षिका / दुश्शिशक्षिका
तुमुँन्
दुःशिशक्षितुम् / दुश्शिशक्षितुम्
तव्य
दुःशिशक्षितव्यः / दुश्शिशक्षितव्यः - दुःशिशक्षितव्या / दुश्शिशक्षितव्या
तृच्
दुःशिशक्षिता / दुश्शिशक्षिता - दुःशिशक्षित्री / दुश्शिशक्षित्री
ल्यप्
दुःशिशक्ष्य / दुश्शिशक्ष्य
क्तवतुँ
दुःशिशक्षितवान् / दुश्शिशक्षितवान् - दुःशिशक्षितवती / दुश्शिशक्षितवती
क्त
दुःशिशक्षितः / दुश्शिशक्षितः - दुःशिशक्षिता / दुश्शिशक्षिता
शतृँ
दुःशिशक्षन् / दुश्शिशक्षन् - दुःशिशक्षन्ती / दुश्शिशक्षन्ती
शानच्
दुःशिशक्षमाणः / दुश्शिशक्षमाणः - दुःशिशक्षमाणा / दुश्शिशक्षमाणा
यत्
दुःशिशक्ष्यः / दुश्शिशक्ष्यः - दुःशिशक्ष्या / दुश्शिशक्ष्या
अच्
दुःशिशक्षः / दुश्शिशक्षः - दुःशिशक्षा - दुश्शिशक्षा
घञ्
दुःशिशक्षः / दुश्शिशक्षः
दुःशिशक्षा / दुश्शिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः