कृदन्तरूपाणि - अनु + शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिशक्षणम्
अनीयर्
अनुशिशक्षणीयः - अनुशिशक्षणीया
ण्वुल्
अनुशिशक्षकः - अनुशिशक्षिका
तुमुँन्
अनुशिशक्षितुम्
तव्य
अनुशिशक्षितव्यः - अनुशिशक्षितव्या
तृच्
अनुशिशक्षिता - अनुशिशक्षित्री
ल्यप्
अनुशिशक्ष्य
क्तवतुँ
अनुशिशक्षितवान् - अनुशिशक्षितवती
क्त
अनुशिशक्षितः - अनुशिशक्षिता
शतृँ
अनुशिशक्षन् - अनुशिशक्षन्ती
शानच्
अनुशिशक्षमाणः - अनुशिशक्षमाणा
यत्
अनुशिशक्ष्यः - अनुशिशक्ष्या
अच्
अनुशिशक्षः - अनुशिशक्षा
घञ्
अनुशिशक्षः
अनुशिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः