कृदन्तरूपाणि - अनु + शक् + यङ् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाशकनम्
अनीयर्
अनुशाशकनीयः - अनुशाशकनीया
ण्वुल्
अनुशाशककः - अनुशाशकिका
तुमुँन्
अनुशाशकितुम्
तव्य
अनुशाशकितव्यः - अनुशाशकितव्या
तृच्
अनुशाशकिता - अनुशाशकित्री
ल्यप्
अनुशाशक्य
क्तवतुँ
अनुशाशकितवान् - अनुशाशकितवती
क्त
अनुशाशकितः - अनुशाशकिता
शानच्
अनुशाशक्यमानः - अनुशाशक्यमाना
यत्
अनुशाशक्यः - अनुशाशक्या
घञ्
अनुशाशकः
अनुशाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः