कृदन्तरूपाणि - नि + शक् + यङ् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशाशकनम्
अनीयर्
निशाशकनीयः - निशाशकनीया
ण्वुल्
निशाशककः - निशाशकिका
तुमुँन्
निशाशकितुम्
तव्य
निशाशकितव्यः - निशाशकितव्या
तृच्
निशाशकिता - निशाशकित्री
ल्यप्
निशाशक्य
क्तवतुँ
निशाशकितवान् - निशाशकितवती
क्त
निशाशकितः - निशाशकिता
शानच्
निशाशक्यमानः - निशाशक्यमाना
यत्
निशाशक्यः - निशाशक्या
घञ्
निशाशकः
निशाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः