कृदन्तरूपाणि - दुर् + शक् + यङ् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशाशकनम् / दुश्शाशकनम्
अनीयर्
दुःशाशकनीयः / दुश्शाशकनीयः - दुःशाशकनीया / दुश्शाशकनीया
ण्वुल्
दुःशाशककः / दुश्शाशककः - दुःशाशकिका / दुश्शाशकिका
तुमुँन्
दुःशाशकितुम् / दुश्शाशकितुम्
तव्य
दुःशाशकितव्यः / दुश्शाशकितव्यः - दुःशाशकितव्या / दुश्शाशकितव्या
तृच्
दुःशाशकिता / दुश्शाशकिता - दुःशाशकित्री / दुश्शाशकित्री
ल्यप्
दुःशाशक्य / दुश्शाशक्य
क्तवतुँ
दुःशाशकितवान् / दुश्शाशकितवान् - दुःशाशकितवती / दुश्शाशकितवती
क्त
दुःशाशकितः / दुश्शाशकितः - दुःशाशकिता / दुश्शाशकिता
शानच्
दुःशाशक्यमानः / दुश्शाशक्यमानः - दुःशाशक्यमाना / दुश्शाशक्यमाना
यत्
दुःशाशक्यः / दुश्शाशक्यः - दुःशाशक्या / दुश्शाशक्या
घञ्
दुःशाशकः / दुश्शाशकः
दुःशाशका / दुश्शाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः