कृदन्तरूपाणि - निर् + शक् + यङ् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाशकनम् / निश्शाशकनम्
अनीयर्
निःशाशकनीयः / निश्शाशकनीयः - निःशाशकनीया / निश्शाशकनीया
ण्वुल्
निःशाशककः / निश्शाशककः - निःशाशकिका / निश्शाशकिका
तुमुँन्
निःशाशकितुम् / निश्शाशकितुम्
तव्य
निःशाशकितव्यः / निश्शाशकितव्यः - निःशाशकितव्या / निश्शाशकितव्या
तृच्
निःशाशकिता / निश्शाशकिता - निःशाशकित्री / निश्शाशकित्री
ल्यप्
निःशाशक्य / निश्शाशक्य
क्तवतुँ
निःशाशकितवान् / निश्शाशकितवान् - निःशाशकितवती / निश्शाशकितवती
क्त
निःशाशकितः / निश्शाशकितः - निःशाशकिता / निश्शाशकिता
शानच्
निःशाशक्यमानः / निश्शाशक्यमानः - निःशाशक्यमाना / निश्शाशक्यमाना
यत्
निःशाशक्यः / निश्शाशक्यः - निःशाशक्या / निश्शाशक्या
घञ्
निःशाशकः / निश्शाशकः
निःशाशका / निश्शाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः