कृदन्तरूपाणि - निर् + शक् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाकनम् / निश्शाकनम्
अनीयर्
निःशाकनीयः / निश्शाकनीयः - निःशाकनीया / निश्शाकनीया
ण्वुल्
निःशाककः / निश्शाककः - निःशाकिका / निश्शाकिका
तुमुँन्
निःशाकयितुम् / निश्शाकयितुम्
तव्य
निःशाकयितव्यः / निश्शाकयितव्यः - निःशाकयितव्या / निश्शाकयितव्या
तृच्
निःशाकयिता / निश्शाकयिता - निःशाकयित्री / निश्शाकयित्री
ल्यप्
निःशाक्य / निश्शाक्य
क्तवतुँ
निःशाकितवान् / निश्शाकितवान् - निःशाकितवती / निश्शाकितवती
क्त
निःशाकितः / निश्शाकितः - निःशाकिता / निश्शाकिता
शतृँ
निःशाकयन् / निश्शाकयन् - निःशाकयन्ती / निश्शाकयन्ती
शानच्
निःशाकयमानः / निश्शाकयमानः - निःशाकयमाना / निश्शाकयमाना
यत्
निःशाक्यः / निश्शाक्यः - निःशाक्या / निश्शाक्या
अच्
निःशाकः / निश्शाकः - निःशाका - निश्शाका
युच्
निःशाकना / निश्शाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः