कृदन्तरूपाणि - अभि + शक् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाकनम्
अनीयर्
अभिशाकनीयः - अभिशाकनीया
ण्वुल्
अभिशाककः - अभिशाकिका
तुमुँन्
अभिशाकयितुम्
तव्य
अभिशाकयितव्यः - अभिशाकयितव्या
तृच्
अभिशाकयिता - अभिशाकयित्री
ल्यप्
अभिशाक्य
क्तवतुँ
अभिशाकितवान् - अभिशाकितवती
क्त
अभिशाकितः - अभिशाकिता
शतृँ
अभिशाकयन् - अभिशाकयन्ती
शानच्
अभिशाकयमानः - अभिशाकयमाना
यत्
अभिशाक्यः - अभिशाक्या
अच्
अभिशाकः - अभिशाका
युच्
अभिशाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः