कृदन्तरूपाणि - अभि + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशकनम्
अनीयर्
अभिशकनीयः - अभिशकनीया
ण्वुल्
अभिशाककः - अभिशाकिका
तुमुँन्
अभिशक्तुम्
तव्य
अभिशक्तव्यः - अभिशक्तव्या
तृच्
अभिशक्ता - अभिशक्त्री
ल्यप्
अभिशक्य
क्तवतुँ
अभिशक्तवान् - अभिशक्तवती
क्त
अभिशक्तः - अभिशक्ता
शतृँ
अभिशक्नुवन् - अभिशक्नुवती
यत्
अभिशक्यः - अभिशक्या
अच्
अभिशकः - अभिशका
घञ्
अभिशाकः
क्तिन्
अभिशक्तिः
अङ्
अभिशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः