कृदन्तरूपाणि - अभि + शक् + यङ्लुक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाशकनम्
अनीयर्
अभिशाशकनीयः - अभिशाशकनीया
ण्वुल्
अभिशाशाककः - अभिशाशाकिका
तुमुँन्
अभिशाशकितुम्
तव्य
अभिशाशकितव्यः - अभिशाशकितव्या
तृच्
अभिशाशकिता - अभिशाशकित्री
ल्यप्
अभिशाशक्य
क्तवतुँ
अभिशाशकितवान् - अभिशाशकितवती
क्त
अभिशाशकितः - अभिशाशकिता
शतृँ
अभिशाशकन् - अभिशाशकती
ण्यत्
अभिशाशाक्यः - अभिशाशाक्या
अच्
अभिशाशकः - अभिशाशका
घञ्
अभिशाशाकः
अभिशाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः