कृदन्तरूपाणि - अपि + शक् + यङ्लुक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशाशकनम्
अनीयर्
अपिशाशकनीयः - अपिशाशकनीया
ण्वुल्
अपिशाशाककः - अपिशाशाकिका
तुमुँन्
अपिशाशकितुम्
तव्य
अपिशाशकितव्यः - अपिशाशकितव्या
तृच्
अपिशाशकिता - अपिशाशकित्री
ल्यप्
अपिशाशक्य
क्तवतुँ
अपिशाशकितवान् - अपिशाशकितवती
क्त
अपिशाशकितः - अपिशाशकिता
शतृँ
अपिशाशकन् - अपिशाशकती
ण्यत्
अपिशाशाक्यः - अपिशाशाक्या
अच्
अपिशाशकः - अपिशाशका
घञ्
अपिशाशाकः
अपिशाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः