कृदन्तरूपाणि - अपि + शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिशक्षणम्
अनीयर्
अपिशिशक्षणीयः - अपिशिशक्षणीया
ण्वुल्
अपिशिशक्षकः - अपिशिशक्षिका
तुमुँन्
अपिशिशक्षितुम्
तव्य
अपिशिशक्षितव्यः - अपिशिशक्षितव्या
तृच्
अपिशिशक्षिता - अपिशिशक्षित्री
ल्यप्
अपिशिशक्ष्य
क्तवतुँ
अपिशिशक्षितवान् - अपिशिशक्षितवती
क्त
अपिशिशक्षितः - अपिशिशक्षिता
शतृँ
अपिशिशक्षन् - अपिशिशक्षन्ती
शानच्
अपिशिशक्षमाणः - अपिशिशक्षमाणा
यत्
अपिशिशक्ष्यः - अपिशिशक्ष्या
अच्
अपिशिशक्षः - अपिशिशक्षा
घञ्
अपिशिशक्षः
अपिशिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः