कृदन्तरूपाणि - अभि + शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिशक्षणम्
अनीयर्
अभिशिशक्षणीयः - अभिशिशक्षणीया
ण्वुल्
अभिशिशक्षकः - अभिशिशक्षिका
तुमुँन्
अभिशिशक्षितुम्
तव्य
अभिशिशक्षितव्यः - अभिशिशक्षितव्या
तृच्
अभिशिशक्षिता - अभिशिशक्षित्री
ल्यप्
अभिशिशक्ष्य
क्तवतुँ
अभिशिशक्षितवान् - अभिशिशक्षितवती
क्त
अभिशिशक्षितः - अभिशिशक्षिता
शतृँ
अभिशिशक्षन् - अभिशिशक्षन्ती
शानच्
अभिशिशक्षमाणः - अभिशिशक्षमाणा
यत्
अभिशिशक्ष्यः - अभिशिशक्ष्या
अच्
अभिशिशक्षः - अभिशिशक्षा
घञ्
अभिशिशक्षः
अभिशिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः