कृदन्तरूपाणि - शक् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशक्षणम्
अनीयर्
शिशक्षणीयः - शिशक्षणीया
ण्वुल्
शिशक्षकः - शिशक्षिका
तुमुँन्
शिशक्षितुम्
तव्य
शिशक्षितव्यः - शिशक्षितव्या
तृच्
शिशक्षिता - शिशक्षित्री
क्त्वा
शिशक्षित्वा
क्तवतुँ
शिशक्षितवान् - शिशक्षितवती
क्त
शिशक्षितः - शिशक्षिता
शतृँ
शिशक्षन् - शिशक्षन्ती
शानच्
शिशक्षमाणः - शिशक्षमाणा
यत्
शिशक्ष्यः - शिशक्ष्या
अच्
शिशक्षः - शिशक्षा
घञ्
शिशक्षः
शिशक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः