कृदन्तरूपाणि - प्रति + शक् + यङ्लुक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाशकनम्
अनीयर्
प्रतिशाशकनीयः - प्रतिशाशकनीया
ण्वुल्
प्रतिशाशाककः - प्रतिशाशाकिका
तुमुँन्
प्रतिशाशकितुम्
तव्य
प्रतिशाशकितव्यः - प्रतिशाशकितव्या
तृच्
प्रतिशाशकिता - प्रतिशाशकित्री
ल्यप्
प्रतिशाशक्य
क्तवतुँ
प्रतिशाशकितवान् - प्रतिशाशकितवती
क्त
प्रतिशाशकितः - प्रतिशाशकिता
शतृँ
प्रतिशाशकन् - प्रतिशाशकती
ण्यत्
प्रतिशाशाक्यः - प्रतिशाशाक्या
अच्
प्रतिशाशकः - प्रतिशाशका
घञ्
प्रतिशाशाकः
प्रतिशाशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः