कृदन्तरूपाणि - प्रति + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशकनम्
अनीयर्
प्रतिशकनीयः - प्रतिशकनीया
ण्वुल्
प्रतिशाककः - प्रतिशाकिका
तुमुँन्
प्रतिशक्तुम्
तव्य
प्रतिशक्तव्यः - प्रतिशक्तव्या
तृच्
प्रतिशक्ता - प्रतिशक्त्री
ल्यप्
प्रतिशक्य
क्तवतुँ
प्रतिशक्तवान् - प्रतिशक्तवती
क्त
प्रतिशक्तः - प्रतिशक्ता
शतृँ
प्रतिशक्नुवन् - प्रतिशक्नुवती
यत्
प्रतिशक्यः - प्रतिशक्या
अच्
प्रतिशकः - प्रतिशका
घञ्
प्रतिशाकः
क्तिन्
प्रतिशक्तिः
अङ्
प्रतिशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः