कृदन्तरूपाणि - प्र + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशकनम्
अनीयर्
प्रशकनीयः - प्रशकनीया
ण्वुल्
प्रशाककः - प्रशाकिका
तुमुँन्
प्रशक्तुम्
तव्य
प्रशक्तव्यः - प्रशक्तव्या
तृच्
प्रशक्ता - प्रशक्त्री
ल्यप्
प्रशक्य
क्तवतुँ
प्रशक्तवान् - प्रशक्तवती
क्त
प्रशक्तः - प्रशक्ता
शतृँ
प्रशक्नुवन् - प्रशक्नुवती
यत्
प्रशक्यः - प्रशक्या
अच्
प्रशकः - प्रशका
घञ्
प्रशाकः
क्तिन्
प्रशक्तिः
अङ्
प्रशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः