कृदन्तरूपाणि - अधि + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशकनम्
अनीयर्
अधिशकनीयः - अधिशकनीया
ण्वुल्
अधिशाककः - अधिशाकिका
तुमुँन्
अधिशक्तुम्
तव्य
अधिशक्तव्यः - अधिशक्तव्या
तृच्
अधिशक्ता - अधिशक्त्री
ल्यप्
अधिशक्य
क्तवतुँ
अधिशक्तवान् - अधिशक्तवती
क्त
अधिशक्तः - अधिशक्ता
शतृँ
अधिशक्नुवन् - अधिशक्नुवती
यत्
अधिशक्यः - अधिशक्या
अच्
अधिशकः - अधिशका
घञ्
अधिशाकः
क्तिन्
अधिशक्तिः
अङ्
अधिशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः