कृदन्तरूपाणि - परा + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशकनम्
अनीयर्
पराशकनीयः - पराशकनीया
ण्वुल्
पराशाककः - पराशाकिका
तुमुँन्
पराशक्तुम्
तव्य
पराशक्तव्यः - पराशक्तव्या
तृच्
पराशक्ता - पराशक्त्री
ल्यप्
पराशक्य
क्तवतुँ
पराशक्तवान् - पराशक्तवती
क्त
पराशक्तः - पराशक्ता
शतृँ
पराशक्नुवन् - पराशक्नुवती
यत्
पराशक्यः - पराशक्या
अच्
पराशकः - पराशका
घञ्
पराशाकः
क्तिन्
पराशक्तिः
अङ्
पराशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः