कृदन्तरूपाणि - नि + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशकनम्
अनीयर्
निशकनीयः - निशकनीया
ण्वुल्
निशाककः - निशाकिका
तुमुँन्
निशक्तुम्
तव्य
निशक्तव्यः - निशक्तव्या
तृच्
निशक्ता - निशक्त्री
ल्यप्
निशक्य
क्तवतुँ
निशक्तवान् - निशक्तवती
क्त
निशक्तः - निशक्ता
शतृँ
निशक्नुवन् - निशक्नुवती
यत्
निशक्यः - निशक्या
अच्
निशकः - निशका
घञ्
निशाकः
क्तिन्
निशक्तिः
अङ्
निशका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः