कृदन्तरूपाणि - निस् + शक् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशकनम् / निश्शकनम्
अनीयर्
निःशकनीयः / निश्शकनीयः - निःशकनीया / निश्शकनीया
ण्वुल्
निःशाककः / निश्शाककः - निःशाकिका / निश्शाकिका
तुमुँन्
निःशक्तुम् / निश्शक्तुम्
तव्य
निःशक्तव्यः / निश्शक्तव्यः - निःशक्तव्या / निश्शक्तव्या
तृच्
निःशक्ता / निश्शक्ता - निःशक्त्री / निश्शक्त्री
ल्यप्
निःशक्य / निश्शक्य
क्तवतुँ
निःशक्तवान् / निश्शक्तवान् - निःशक्तवती / निश्शक्तवती
क्त
निःशक्तः / निश्शक्तः - निःशक्ता / निश्शक्ता
शतृँ
निःशक्नुवन् / निश्शक्नुवन् - निःशक्नुवती / निश्शक्नुवती
यत्
निःशक्यः / निश्शक्यः - निःशक्या / निश्शक्या
अच्
निःशकः / निश्शकः - निःशका - निश्शका
घञ्
निःशाकः / निश्शाकः
क्तिन्
निःशक्तिः / निश्शक्तिः
अङ्
निःशका / निश्शका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः