कृदन्तरूपाणि - अनु + शक् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाकनम्
अनीयर्
अनुशाकनीयः - अनुशाकनीया
ण्वुल्
अनुशाककः - अनुशाकिका
तुमुँन्
अनुशाकयितुम्
तव्य
अनुशाकयितव्यः - अनुशाकयितव्या
तृच्
अनुशाकयिता - अनुशाकयित्री
ल्यप्
अनुशाक्य
क्तवतुँ
अनुशाकितवान् - अनुशाकितवती
क्त
अनुशाकितः - अनुशाकिता
शतृँ
अनुशाकयन् - अनुशाकयन्ती
शानच्
अनुशाकयमानः - अनुशाकयमाना
यत्
अनुशाक्यः - अनुशाक्या
अच्
अनुशाकः - अनुशाका
युच्
अनुशाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः