कृदन्तरूपाणि - अनु + शक् + णिच्+सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिशाकयिषणम्
अनीयर्
अनुशिशाकयिषणीयः - अनुशिशाकयिषणीया
ण्वुल्
अनुशिशाकयिषकः - अनुशिशाकयिषिका
तुमुँन्
अनुशिशाकयिषितुम्
तव्य
अनुशिशाकयिषितव्यः - अनुशिशाकयिषितव्या
तृच्
अनुशिशाकयिषिता - अनुशिशाकयिषित्री
ल्यप्
अनुशिशाकयिष्य
क्तवतुँ
अनुशिशाकयिषितवान् - अनुशिशाकयिषितवती
क्त
अनुशिशाकयिषितः - अनुशिशाकयिषिता
शतृँ
अनुशिशाकयिषन् - अनुशिशाकयिषन्ती
शानच्
अनुशिशाकयिषमाणः - अनुशिशाकयिषमाणा
यत्
अनुशिशाकयिष्यः - अनुशिशाकयिष्या
अच्
अनुशिशाकयिषः - अनुशिशाकयिषा
घञ्
अनुशिशाकयिषः
अनुशिशाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः