कृदन्तरूपाणि - दुर् + शक् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशाकनम् / दुश्शाकनम्
अनीयर्
दुःशाकनीयः / दुश्शाकनीयः - दुःशाकनीया / दुश्शाकनीया
ण्वुल्
दुःशाककः / दुश्शाककः - दुःशाकिका / दुश्शाकिका
तुमुँन्
दुःशाकयितुम् / दुश्शाकयितुम्
तव्य
दुःशाकयितव्यः / दुश्शाकयितव्यः - दुःशाकयितव्या / दुश्शाकयितव्या
तृच्
दुःशाकयिता / दुश्शाकयिता - दुःशाकयित्री / दुश्शाकयित्री
ल्यप्
दुःशाक्य / दुश्शाक्य
क्तवतुँ
दुःशाकितवान् / दुश्शाकितवान् - दुःशाकितवती / दुश्शाकितवती
क्त
दुःशाकितः / दुश्शाकितः - दुःशाकिता / दुश्शाकिता
शतृँ
दुःशाकयन् / दुश्शाकयन् - दुःशाकयन्ती / दुश्शाकयन्ती
शानच्
दुःशाकयमानः / दुश्शाकयमानः - दुःशाकयमाना / दुश्शाकयमाना
यत्
दुःशाक्यः / दुश्शाक्यः - दुःशाक्या / दुश्शाक्या
अच्
दुःशाकः / दुश्शाकः - दुःशाका - दुश्शाका
युच्
दुःशाकना / दुश्शाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः