कृदन्तरूपाणि - दुस् + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कङ्कनम्
अनीयर्
दुष्कङ्कनीयः - दुष्कङ्कनीया
ण्वुल्
दुष्कङ्ककः - दुष्कङ्किका
तुमुँन्
दुष्कङ्कितुम्
तव्य
दुष्कङ्कितव्यः - दुष्कङ्कितव्या
तृच्
दुष्कङ्किता - दुष्कङ्कित्री
ल्यप्
दुष्कङ्क्य
क्तवतुँ
दुष्कङ्कितवान् - दुष्कङ्कितवती
क्त
दुष्कङ्कितः - दुष्कङ्किता
शानच्
दुष्कङ्कमानः - दुष्कङ्कमाना
ण्यत्
दुष्कङ्क्यः - दुष्कङ्क्या
अच्
दुष्कङ्कः - दुष्कङ्का
घञ्
दुष्कङ्कः
दुष्कङ्का


सनादि प्रत्ययाः

उपसर्गाः