कृदन्तरूपाणि - दुस् + कङ्क् + क्तवतुँ - ककिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्कङ्कितवत् (पुं)
दुष्कङ्कितवान्
दुष्कङ्कितवती (स्त्री)
दुष्कङ्कितवती
दुष्कङ्कितवत् (नपुं)
दुष्कङ्कितवत् / दुष्कङ्कितवद्