कृदन्तरूपाणि - आङ् + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकङ्कनम्
अनीयर्
आकङ्कनीयः - आकङ्कनीया
ण्वुल्
आकङ्ककः - आकङ्किका
तुमुँन्
आकङ्कितुम्
तव्य
आकङ्कितव्यः - आकङ्कितव्या
तृच्
आकङ्किता - आकङ्कित्री
ल्यप्
आकङ्क्य
क्तवतुँ
आकङ्कितवान् - आकङ्कितवती
क्त
आकङ्कितः - आकङ्किता
शानच्
आकङ्कमानः - आकङ्कमाना
ण्यत्
आकङ्क्यः - आकङ्क्या
अच्
आकङ्कः - आकङ्का
घञ्
आकङ्कः
आकङ्का


सनादि प्रत्ययाः

उपसर्गाः