कृदन्तरूपाणि - सु + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकङ्कनम्
अनीयर्
सुकङ्कनीयः - सुकङ्कनीया
ण्वुल्
सुकङ्ककः - सुकङ्किका
तुमुँन्
सुकङ्कितुम्
तव्य
सुकङ्कितव्यः - सुकङ्कितव्या
तृच्
सुकङ्किता - सुकङ्कित्री
ल्यप्
सुकङ्क्य
क्तवतुँ
सुकङ्कितवान् - सुकङ्कितवती
क्त
सुकङ्कितः - सुकङ्किता
शानच्
सुकङ्कमानः - सुकङ्कमाना
ण्यत्
सुकङ्क्यः - सुकङ्क्या
अच्
सुकङ्कः - सुकङ्का
घञ्
सुकङ्कः
सुकङ्का


सनादि प्रत्ययाः

उपसर्गाः