कृदन्तरूपाणि - परि + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकङ्कनम्
अनीयर्
परिकङ्कनीयः - परिकङ्कनीया
ण्वुल्
परिकङ्ककः - परिकङ्किका
तुमुँन्
परिकङ्कितुम्
तव्य
परिकङ्कितव्यः - परिकङ्कितव्या
तृच्
परिकङ्किता - परिकङ्कित्री
ल्यप्
परिकङ्क्य
क्तवतुँ
परिकङ्कितवान् - परिकङ्कितवती
क्त
परिकङ्कितः - परिकङ्किता
शानच्
परिकङ्कमानः - परिकङ्कमाना
ण्यत्
परिकङ्क्यः - परिकङ्क्या
अच्
परिकङ्कः - परिकङ्का
घञ्
परिकङ्कः
परिकङ्का


सनादि प्रत्ययाः

उपसर्गाः