कृदन्तरूपाणि - नि + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकङ्कनम्
अनीयर्
निकङ्कनीयः - निकङ्कनीया
ण्वुल्
निकङ्ककः - निकङ्किका
तुमुँन्
निकङ्कितुम्
तव्य
निकङ्कितव्यः - निकङ्कितव्या
तृच्
निकङ्किता - निकङ्कित्री
ल्यप्
निकङ्क्य
क्तवतुँ
निकङ्कितवान् - निकङ्कितवती
क्त
निकङ्कितः - निकङ्किता
शानच्
निकङ्कमानः - निकङ्कमाना
ण्यत्
निकङ्क्यः - निकङ्क्या
अच्
निकङ्कः - निकङ्का
घञ्
निकङ्कः
निकङ्का


सनादि प्रत्ययाः

उपसर्गाः