कृदन्तरूपाणि - अभि + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकङ्कनम्
अनीयर्
अभिकङ्कनीयः - अभिकङ्कनीया
ण्वुल्
अभिकङ्ककः - अभिकङ्किका
तुमुँन्
अभिकङ्कितुम्
तव्य
अभिकङ्कितव्यः - अभिकङ्कितव्या
तृच्
अभिकङ्किता - अभिकङ्कित्री
ल्यप्
अभिकङ्क्य
क्तवतुँ
अभिकङ्कितवान् - अभिकङ्कितवती
क्त
अभिकङ्कितः - अभिकङ्किता
शानच्
अभिकङ्कमानः - अभिकङ्कमाना
ण्यत्
अभिकङ्क्यः - अभिकङ्क्या
अच्
अभिकङ्कः - अभिकङ्का
घञ्
अभिकङ्कः
अभिकङ्का


सनादि प्रत्ययाः

उपसर्गाः