कृदन्तरूपाणि - प्रति + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकङ्कनम्
अनीयर्
प्रतिकङ्कनीयः - प्रतिकङ्कनीया
ण्वुल्
प्रतिकङ्ककः - प्रतिकङ्किका
तुमुँन्
प्रतिकङ्कितुम्
तव्य
प्रतिकङ्कितव्यः - प्रतिकङ्कितव्या
तृच्
प्रतिकङ्किता - प्रतिकङ्कित्री
ल्यप्
प्रतिकङ्क्य
क्तवतुँ
प्रतिकङ्कितवान् - प्रतिकङ्कितवती
क्त
प्रतिकङ्कितः - प्रतिकङ्किता
शानच्
प्रतिकङ्कमानः - प्रतिकङ्कमाना
ण्यत्
प्रतिकङ्क्यः - प्रतिकङ्क्या
अच्
प्रतिकङ्कः - प्रतिकङ्का
घञ्
प्रतिकङ्कः
प्रतिकङ्का


सनादि प्रत्ययाः

उपसर्गाः