कृदन्तरूपाणि - अप + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकङ्कनम्
अनीयर्
अपकङ्कनीयः - अपकङ्कनीया
ण्वुल्
अपकङ्ककः - अपकङ्किका
तुमुँन्
अपकङ्कितुम्
तव्य
अपकङ्कितव्यः - अपकङ्कितव्या
तृच्
अपकङ्किता - अपकङ्कित्री
ल्यप्
अपकङ्क्य
क्तवतुँ
अपकङ्कितवान् - अपकङ्कितवती
क्त
अपकङ्कितः - अपकङ्किता
शानच्
अपकङ्कमानः - अपकङ्कमाना
ण्यत्
अपकङ्क्यः - अपकङ्क्या
अच्
अपकङ्कः - अपकङ्का
घञ्
अपकङ्कः
अपकङ्का


सनादि प्रत्ययाः

उपसर्गाः