कृदन्तरूपाणि - दुस् + कङ्क् + णिच्+सन् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकङ्कयिषणम्
अनीयर्
दुश्चिकङ्कयिषणीयः - दुश्चिकङ्कयिषणीया
ण्वुल्
दुश्चिकङ्कयिषकः - दुश्चिकङ्कयिषिका
तुमुँन्
दुश्चिकङ्कयिषितुम्
तव्य
दुश्चिकङ्कयिषितव्यः - दुश्चिकङ्कयिषितव्या
तृच्
दुश्चिकङ्कयिषिता - दुश्चिकङ्कयिषित्री
ल्यप्
दुश्चिकङ्कयिष्य
क्तवतुँ
दुश्चिकङ्कयिषितवान् - दुश्चिकङ्कयिषितवती
क्त
दुश्चिकङ्कयिषितः - दुश्चिकङ्कयिषिता
शतृँ
दुश्चिकङ्कयिषन् - दुश्चिकङ्कयिषन्ती
शानच्
दुश्चिकङ्कयिषमाणः - दुश्चिकङ्कयिषमाणा
यत्
दुश्चिकङ्कयिष्यः - दुश्चिकङ्कयिष्या
अच्
दुश्चिकङ्कयिषः - दुश्चिकङ्कयिषा
घञ्
दुश्चिकङ्कयिषः
दुश्चिकङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः