कृदन्तरूपाणि - आङ् + कङ्क् + णिच्+सन् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिकङ्कयिषणम्
अनीयर्
आचिकङ्कयिषणीयः - आचिकङ्कयिषणीया
ण्वुल्
आचिकङ्कयिषकः - आचिकङ्कयिषिका
तुमुँन्
आचिकङ्कयिषितुम्
तव्य
आचिकङ्कयिषितव्यः - आचिकङ्कयिषितव्या
तृच्
आचिकङ्कयिषिता - आचिकङ्कयिषित्री
ल्यप्
आचिकङ्कयिष्य
क्तवतुँ
आचिकङ्कयिषितवान् - आचिकङ्कयिषितवती
क्त
आचिकङ्कयिषितः - आचिकङ्कयिषिता
शतृँ
आचिकङ्कयिषन् - आचिकङ्कयिषन्ती
शानच्
आचिकङ्कयिषमाणः - आचिकङ्कयिषमाणा
यत्
आचिकङ्कयिष्यः - आचिकङ्कयिष्या
अच्
आचिकङ्कयिषः - आचिकङ्कयिषा
घञ्
आचिकङ्कयिषः
आचिकङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः