कृदन्तरूपाणि - आङ् + कङ्क् + णिच् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकङ्कनम्
अनीयर्
आकङ्कनीयः - आकङ्कनीया
ण्वुल्
आकङ्ककः - आकङ्किका
तुमुँन्
आकङ्कयितुम्
तव्य
आकङ्कयितव्यः - आकङ्कयितव्या
तृच्
आकङ्कयिता - आकङ्कयित्री
ल्यप्
आकङ्क्य
क्तवतुँ
आकङ्कितवान् - आकङ्कितवती
क्त
आकङ्कितः - आकङ्किता
शतृँ
आकङ्कयन् - आकङ्कयन्ती
शानच्
आकङ्कयमानः - आकङ्कयमाना
यत्
आकङ्क्यः - आकङ्क्या
अच्
आकङ्कः - आकङ्का
युच्
आकङ्कना


सनादि प्रत्ययाः

उपसर्गाः