कृदन्तरूपाणि - आङ् + कङ्क् + सन् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिकङ्किषणम्
अनीयर्
आचिकङ्किषणीयः - आचिकङ्किषणीया
ण्वुल्
आचिकङ्किषकः - आचिकङ्किषिका
तुमुँन्
आचिकङ्किषितुम्
तव्य
आचिकङ्किषितव्यः - आचिकङ्किषितव्या
तृच्
आचिकङ्किषिता - आचिकङ्किषित्री
ल्यप्
आचिकङ्किष्य
क्तवतुँ
आचिकङ्किषितवान् - आचिकङ्किषितवती
क्त
आचिकङ्किषितः - आचिकङ्किषिता
शानच्
आचिकङ्किषमाणः - आचिकङ्किषमाणा
यत्
आचिकङ्किष्यः - आचिकङ्किष्या
अच्
आचिकङ्किषः - आचिकङ्किषा
घञ्
आचिकङ्किषः
आचिकङ्किषा


सनादि प्रत्ययाः

उपसर्गाः