कृदन्तरूपाणि - आङ् + कङ्क् + यङ्लुक् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचाकङ्कनम्
अनीयर्
आचाकङ्कनीयः - आचाकङ्कनीया
ण्वुल्
आचाकङ्ककः - आचाकङ्किका
तुमुँन्
आचाकङ्कितुम्
तव्य
आचाकङ्कितव्यः - आचाकङ्कितव्या
तृच्
आचाकङ्किता - आचाकङ्कित्री
ल्यप्
आचाकङ्क्य
क्तवतुँ
आचाकङ्कितवान् - आचाकङ्कितवती
क्त
आचाकङ्कितः - आचाकङ्किता
शतृँ
आचाकङ्कन् - आचाकङ्कती
ण्यत्
आचाकङ्क्यः - आचाकङ्क्या
अच्
आचाकङ्कः - आचाकङ्का
घञ्
आचाकङ्कः
आचाकङ्का


सनादि प्रत्ययाः

उपसर्गाः