कृदन्तरूपाणि - अव + कङ्क् + सन् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिकङ्किषणम्
अनीयर्
अवचिकङ्किषणीयः - अवचिकङ्किषणीया
ण्वुल्
अवचिकङ्किषकः - अवचिकङ्किषिका
तुमुँन्
अवचिकङ्किषितुम्
तव्य
अवचिकङ्किषितव्यः - अवचिकङ्किषितव्या
तृच्
अवचिकङ्किषिता - अवचिकङ्किषित्री
ल्यप्
अवचिकङ्किष्य
क्तवतुँ
अवचिकङ्किषितवान् - अवचिकङ्किषितवती
क्त
अवचिकङ्किषितः - अवचिकङ्किषिता
शानच्
अवचिकङ्किषमाणः - अवचिकङ्किषमाणा
यत्
अवचिकङ्किष्यः - अवचिकङ्किष्या
अच्
अवचिकङ्किषः - अवचिकङ्किषा
घञ्
अवचिकङ्किषः
अवचिकङ्किषा


सनादि प्रत्ययाः

उपसर्गाः