कृदन्तरूपाणि - अव + कङ्क् + णिच् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकङ्कनम्
अनीयर्
अवकङ्कनीयः - अवकङ्कनीया
ण्वुल्
अवकङ्ककः - अवकङ्किका
तुमुँन्
अवकङ्कयितुम्
तव्य
अवकङ्कयितव्यः - अवकङ्कयितव्या
तृच्
अवकङ्कयिता - अवकङ्कयित्री
ल्यप्
अवकङ्क्य
क्तवतुँ
अवकङ्कितवान् - अवकङ्कितवती
क्त
अवकङ्कितः - अवकङ्किता
शतृँ
अवकङ्कयन् - अवकङ्कयन्ती
शानच्
अवकङ्कयमानः - अवकङ्कयमाना
यत्
अवकङ्क्यः - अवकङ्क्या
अच्
अवकङ्कः - अवकङ्का
युच्
अवकङ्कना


सनादि प्रत्ययाः

उपसर्गाः