कृदन्तरूपाणि - दुर् + विद् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेदनम्
अनीयर्
दुर्वेदनीयः - दुर्वेदनीया
ण्वुल्
दुर्वेदकः - दुर्वेदिका
तुमुँन्
दुर्वेदितुम्
तव्य
दुर्वेदितव्यः - दुर्वेदितव्या
तृच्
दुर्वेदिता - दुर्वेदित्री
ल्यप्
दुर्विद्य
क्तवतुँ
दुर्विदितवान् - दुर्विदितवती
क्त
दुर्विदितः - दुर्विदिता
शतृँ
दुर्विदन् - दुर्विदती
ण्यत्
दुर्वेद्यः - दुर्वेद्या
घञ्
दुर्वेदः
दुर्विदः - दुर्विदा
क्तिन्
दुर्वित्तिः
युच्
दुर्वेदना
अङ्
दुर्विदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः