कृदन्तरूपाणि - दुर् + विद् + सन् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्विविदिषणम्
अनीयर्
दुर्विविदिषणीयः - दुर्विविदिषणीया
ण्वुल्
दुर्विविदिषकः - दुर्विविदिषिका
तुमुँन्
दुर्विविदिषितुम्
तव्य
दुर्विविदिषितव्यः - दुर्विविदिषितव्या
तृच्
दुर्विविदिषिता - दुर्विविदिषित्री
ल्यप्
दुर्विविदिष्य
क्तवतुँ
दुर्विविदिषितवान् - दुर्विविदिषितवती
क्त
दुर्विविदिषितः - दुर्विविदिषिता
शतृँ
दुर्विविदिषन् - दुर्विविदिषन्ती
यत्
दुर्विविदिष्यः - दुर्विविदिष्या
अच्
दुर्विविदिषः - दुर्विविदिषा
घञ्
दुर्विविदिषः
दुर्विविदिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः