कृदन्तरूपाणि - दुर् + विद् + यङ् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेविदनम्
अनीयर्
दुर्वेविदनीयः - दुर्वेविदनीया
ण्वुल्
दुर्वेविदकः - दुर्वेविदिका
तुमुँन्
दुर्वेविदितुम्
तव्य
दुर्वेविदितव्यः - दुर्वेविदितव्या
तृच्
दुर्वेविदिता - दुर्वेविदित्री
ल्यप्
दुर्वेविद्य
क्तवतुँ
दुर्वेविदितवान् - दुर्वेविदितवती
क्त
दुर्वेविदितः - दुर्वेविदिता
शानच्
दुर्वेविद्यमानः - दुर्वेविद्यमाना
यत्
दुर्वेविद्यः - दुर्वेविद्या
घञ्
दुर्वेविदः
दुर्वेविदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः