कृदन्तरूपाणि - अभि + विद् + यङ् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेविदनम्
अनीयर्
अभिवेविदनीयः - अभिवेविदनीया
ण्वुल्
अभिवेविदकः - अभिवेविदिका
तुमुँन्
अभिवेविदितुम्
तव्य
अभिवेविदितव्यः - अभिवेविदितव्या
तृच्
अभिवेविदिता - अभिवेविदित्री
ल्यप्
अभिवेविद्य
क्तवतुँ
अभिवेविदितवान् - अभिवेविदितवती
क्त
अभिवेविदितः - अभिवेविदिता
शानच्
अभिवेविद्यमानः - अभिवेविद्यमाना
यत्
अभिवेविद्यः - अभिवेविद्या
घञ्
अभिवेविदः
अभिवेविदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः